आमरणान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमरणान्त [āmaraṇānta] तिक [tika], तिक a. (-की f.) Lasting till death, lasting for life, आमरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गुराः H.1.118; अन्योन्यस्याव्यभीचारो भवेदामरणान्तिकः Ms.9.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमरणान्त/ आ-मरणा mfn. having death as the limit , continuing till death , lasting for life Hit. Mn. MBh.

"https://sa.wiktionary.org/w/index.php?title=आमरणान्त&oldid=491046" इत्यस्माद् प्रतिप्राप्तम्