आमरीतृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमरीतृ [āmarītṛ], m. Ved. A destroyer; न राधस आमरीता मघस्य Rv.4.2.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमरीतृ/ आ-मरीतृ m. ( मृ) , one who hurts or destroys , a destroyer RV. iv , 20 , 7.

"https://sa.wiktionary.org/w/index.php?title=आमरीतृ&oldid=491048" इत्यस्माद् प्रतिप्राप्तम्