आमर्श

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमर्श¦ पु॰ आ + मृश--स्पर्शे घञ्। सम्यक्स्पर्शे। ल्युट्। आमर्शनमप्यत्र न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमर्श¦ m. (-र्शः) Advice, counsel. E. आङ् before मृश् to advice, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमर्शः [āmarśḥ] र्शनम् [rśanam], र्शनम् 1 Touching, close contact.

Rubbing, wiping.

Counsel, advice.

Disposition of the mind (मनोवृत्ति); विद्वान्स्वप्न इवामर्शसाक्षिणं विररामह Bhāg.4.28.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमर्श/ आ-मर्श See. आ-मृश्.

आमर्श/ आ-मर्श m. touching L.

आमर्श/ आ-मर्श m. contact

आमर्श/ आ-मर्श m. nearness , similarity A1s3vS3r. ii , 2 , 13 , 32.

"https://sa.wiktionary.org/w/index.php?title=आमर्श&oldid=491049" इत्यस्माद् प्रतिप्राप्तम्