आमर्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमर्षः, पुं, (मृष + घञ् + नञ्समासः । अन्येषा- मपीति दीर्घः ।) क्रोधः । इत्यमरटीकायां भरतः ॥ (“निरुद्योगं निरामर्षं निर्वीर्य्यमरिनन्दनं” । इति रामायणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमर्ष¦ पु॰ न + मृष--घञ्
“अन्येषामपि” पा॰ दीर्घः।

१ कोपे असहने।
“निरुद्योगं निरामर्षं निर्वीर्य्यमरि-नन्दनम्” नोतिसा॰ आ + मृष--घञ्।

२ सम्यग्विवेके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमर्ष¦ m. (-र्षः)
1. Wrath or rage.
2. Impatience. E. अ before मृष to bear, affix घञ्, the prefix made long: also अमर्ष।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमर्षः [āmarṣḥ] र्षणम् [rṣaṇam], र्षणम् Anger, wrath, impatience; see अमर्ष.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमर्ष m. (for अ-मर्षSee. T. , with reference to Pa1n2. 6-3 , 137 ), impatience , anger , wrath L.

"https://sa.wiktionary.org/w/index.php?title=आमर्ष&oldid=491050" इत्यस्माद् प्रतिप्राप्तम्