आमातिसार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमाति(ती)सार¦ पु॰ आमकृतोऽति(ती)सारः। आमकृतेषष्ठे अतिसाररोगभेदे अतिसारशब्दे तस्य विवृतिः। अस्यनिदानादि उक्तं सुश्रुते यथा।
“अन्नाजीर्ण्णात् प्रद्रुताःक्षोभयन्तः कोष्ठं दोषा धातुसंघान् मलांश्च। नाना-वर्ण्णान्नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति” आमा-तिसारे नो कार्य्यमादौ संग्रहणं नृणाम्” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमातिसार¦ m. (-रः) Dysentery, the excretion being mixed with hard and fœtid matter. E. आम and अतिसार dysentery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमातिसार/ आमा m. dysentery or diarrhoea produced by vitiated mucus in the abdomen (the excretion being mixed with hard and fetid matter) Sus3r.

"https://sa.wiktionary.org/w/index.php?title=आमातिसार&oldid=491057" इत्यस्माद् प्रतिप्राप्तम्