आमिश्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिश्र¦ त्रि॰ आ + मिश्र--घञ्। मिलिते संश्लिष्टे।
“चेतो-जन्मशरप्रसूनमधुभिर्व्यामिश्रतामाश्रयत्” नैष॰। वेदेक्वचित् रस्य लः। आमिश्लः।
“स सोम आमिश्लतमः” ऋ॰

६ ,

२९ ,

४ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिश्र [āmiśra] श्ल [śla], श्ल a. Readily mixing; स सोम आमिश्लतमः सुते भूद् Rv.6.29.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिश्र/ आ-मिश्र mfn. mixed , mingled Pat.

"https://sa.wiktionary.org/w/index.php?title=आमिश्र&oldid=217120" इत्यस्माद् प्रतिप्राप्तम्