आमिष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिषम्, क्ली, पुं, (आमिष्यते भुज्यते मिष् श्लेषणे घञ् संज्ञापूर्ब्बकत्वान्न गुणः ।) मांसं । इत्यमरः ॥ भोग्यवस्तु । संभोगः । उत्कोचः । इति मेदिनी ॥ सुन्दराकाररूपादि । लोभसञ्चयः । इति हेम- चन्द्रः ॥ लाभः । काभगुणः । रूपं । भोजनं । इति हारावलो ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिष नपुं।

मांसम्

समानार्थक:पिशित,तरस,मांस,पलल,क्रव्य,आमिष,पल

2।6।63।1।6

पिशितं तरसं मांसं पललं क्रव्यमामिषम्. उत्ततप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्.।

वृत्तिवान् : मांसविक्रयजीविः

 : शुष्कमांसम्, हृदयान्तर्गतमांसम्

पदार्थ-विभागः : अवयवः

आमिष पुं-नपुं।

उपादानम्

समानार्थक:आमिष

3।3।224।2।1

पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च। उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिष¦ न॰ आमिषति स्नेहम् आ + मिष--सेचने क अम-टिषच् दीर्घश्च, वा।

१ मांसे स्नेहातिरेकात्तस्य तथात्वम्

२ भोग्यवस्तुमात्रे

३ उत्कोचे

४ सुन्दररूपादौ

५ लोभे

६ लोभनीये विषये च। तत्रमांसे
“उपानयत् पिण्ड-मिवामिषस्य” रघुः
“आमिषं कलहं हिंसां--वर्षवृद्धौविवर्ज्जयेत्” स्मृतिः
“भुङ्क्ते यश्च निरामिषं स हि भवे-ज्जन्मान्तरे पण्डितः” ज्योति॰।
“जन्मान्तरे पाण्डित्यकामोजन्मतिथावामिषं न भुञ्जीतेति” गदाधरः।
“कालशाकंमहाशाकं खड्गलोहामिषं मधु” दश मासांस्तु तृप्यन्तिवराहमहिषामिषैः” मनुः
“सात्विकी जपयज्ञैश्च नैवेद्यैश्चनिरामिषैः” दुर्गो॰ त॰ पु॰ नाधीयीतामिषं जग्ध्वा”
“तच्चामिषेण कर्त्तव्यम्” इति च मनुः। लोभनीये
“रन्ध्रा-न्वेषणदक्षाणां द्विषामामिषतां ययौ”
“आकृष्य सद्गुण-जुषा सुरसामिषेण” आनन्दवृन्दा॰।
“प्राणानेवात्तु-मिच्छन्ति नवान्नामिषगर्द्धिनः” मनुः।
“पत्राणामामिषंपर्ण्णं जम्बीरञ्च फलेप्वपीति” स्मृतौ निरामिषव्रते आमिष-तुल्यतया बर्ज्जनोये

७ पर्ण्णे

८ जम्बीरफले च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिष¦ mn. (-षः-षं)
1. Flesh.
2. Enjoyment.
3. An object of enjoyment, a pleasing or beautiful object, &c.
4. A bribe.
5. Coverting, longing for.
6. Form.
7. Lust, desire.
8. Food. E. अम् to be sick, to go, ष्टिसच् Una4di aff. and the antepen. lengthened.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिषम् [āmiṣam], [अम् टिषच् दीर्घश्च Uṇ.1.46]

Flesh; उपानयत् पिण्डमिवामिषस्य R.2.59; यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् Subhāṣ (Skanda P.)

(Hence fig.) A prey, victim, object of enjoyment; (राज्यं) रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ R.12.11 fell a prey &c.; Dk.164.

Food, bait.

A bribe.

Desire, lust; निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव Mb.12.17.2; निरपेक्षो निरामिषः Ms.6.49.

Enjoyment; pleasing or lovely or attractive object; नामिषेषु प्रसंगो$स्ति Mb.12.158.23.

Form.

A leaf.

The fruit of the Jambīra; means of livelihood; आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् । अनृतं नाम तद्भूतं क्षिप्तेन पृथिवीतले ॥ Rām.7.74.16. -Comp. -आशिन्a. carnivorous, eating flesh; दिनोपवासी च निशामिषाशी । हास्यार्णवः. -प्रियः, -भुज् 'fond of flesh', a kind of bird, heron.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिष See. s.v.

आमिष n. (probably connected with 1. आम; fr. 2. मिष्, " to wet " T. ), flesh MBh. Mn. Pan5cat. Hit. Ragh. etc.

आमिष n. food , meat , prey

आमिष n. an object of enjoyment , a pleasing or beautiful object etc. Mn. Ragh. Katha1s. etc.

आमिष n. coveting , longing for

आमिष n. lust , desire

आमिष n. a gift , boon , fee L.

"https://sa.wiktionary.org/w/index.php?title=आमिष&oldid=491066" इत्यस्माद् प्रतिप्राप्तम्