आमुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमुक्तः, त्रि, (आङ् + मुच् + क्तः ।) पिनद्धः । परि- हितवस्त्रादिः । इत्यमरः ॥ परिहितकवचव्यक्तिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमुक्त वि।

परिहितकवचः

समानार्थक:आमुक्त,प्रतिमुक्त,पिनद्ध,अपिनद्ध

2।8।65।1।1

आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्. संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमुक्त¦ त्रि॰ आ + मुच--क्त। परिहिते
“आमुक्तमुक्ता-लतमस्य वक्षः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Loosed, let go.
2. Discharged, cast, shot.
3. Put on as clothes or armour.
4. Dressed, accoutred. E. आङ् before मुच to release, unbind, &c. क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमुक्त [āmukta], p. p.

Loosened, let go, liberated.

Put on, worn &c. आमुक्तमुक्तालतमस्य वक्षः । Śi. see above.

Discharged, cast, shot off. -क्तम् Armour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमुक्त/ आ-मुक्त mfn. put on (as a garment etc. ) , dressed , accoutred MBh. Ra1jat. S3is3. etc.

आमुक्त/ आ-मुक्त mfn. put off , left off , undressed

आमुक्त/ आ-मुक्त mfn. let go , discharged , cast , shot off

आमुक्त/ आ-मुक्त n. armour L.

"https://sa.wiktionary.org/w/index.php?title=आमुक्त&oldid=491073" इत्यस्माद् प्रतिप्राप्तम्