आमोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोदः, पुं, (आङ् + मुद् + घञ् ।) अतिदूरगामि- गन्धः । इत्यमरः ॥ गन्धः । हर्षः । इति मेदिनी ॥ सुमहद्गन्धः । इति शब्दरत्नावली । (यथा रघुवंशे । १ । ४३ । “आमोदभुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम्” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोद पुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

1।4।24।2।6

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

आमोद पुं।

सुगन्धः

समानार्थक:आमोद,अतिनिर्हारिन्

1।5।10।2।1

विमर्दोत्थे परिमलो गन्धे जनमनोहरे। आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्.।

 : जनमनोहरगन्धः

पदार्थ-विभागः : , गुणः, गन्धः

आमोद पुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

3।3।91।2।2

स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

आमोद पुं।

मदः

समानार्थक:दर्प,अवलेप,अवष्टम्भ,चित्तोद्रेक,स्मय,मद,टङ्क,आमोद,वितान

3।3।91।2।2

स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोद¦ पु॰ आमोदयति आ + मुद--णिच्--अच्।

१ अतिदूरनेगन्धे
“आमोदमुपजिघ्रन्तौ स्वनिश्वासानुकारिणौ” रघुः
“आमोदकर्म्मव्यतिहारमीयुः” माघः। उत्तमस्त्रीणां

२ मुखनिश्वासादिगन्धे च।
“मुखामोदं मदिरया कृतानु-[Page0768-a+ 38] व्याधमुद्गिरन्” माघः। आ + मुद--घञ्।

३ प्रहर्षेल्युट्। आमोदनमप्यत्र न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोद¦ m. (-दः)
1. A fragrancy, a diffusive perfume.
2. Strong smell.
3. Pleasure. E. आङ् before मुद् to be pleased, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोद [āmōda], a. Gladdening, cheering up, delighting.

दः Joy, pleasure, delight; आमोदं परमं जग्मुः Rām.

Fragrance (diffusive), perfume; आमोदमुपजिघ्नन्तौ स्वनिःश्वासानुकारिणम् R.1.43; आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं न हि कुमुमानि धारयन्ति Subhāṣ; आमोदकर्मव्यतिहारमीयुः Śi.2. 2; Me.31.

Strong smell; आमोदो न हि कस्तूर्याः शपथेन प्रकाश्यते &Subhāṣ. -Comp. -जननी 'causing a strong smell', betel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोद/ आ-मोद mf( आ)n. ( मुद्) , gladdening , cheering up S3Br. Ka1tyS3r.

आमोद/ आ-मोद m. joy , serenity , pleasure R.

आमोद/ आ-मोद m. fragrancy , a diffusive perfume

आमोद/ आ-मोद m. strong smell , smell Ragh. Megh. S3is3. Katha1s. etc.

आमोद/ आ-मोद m. Asparagus Racemosus L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a vighna नायक. Br. IV. २७. ८१; ४४. ६८.

"https://sa.wiktionary.org/w/index.php?title=आमोद&oldid=491078" इत्यस्माद् प्रतिप्राप्तम्