आमोदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोदनम्, क्ली, (आङ् + मुद् + ल्युट् ।) आमोद- करणं । हर्षणं ॥ प्रीणनं । आनन्दनं ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोदन¦ त्रि॰ आ + मुद--णिच् ल्यु। प्रहर्षजनके सुगन्धि-सम्पादने
“अभुञ्जतामोदनमोदनं जनाः” नैष॰। भावेल्युट्।

१ प्रहर्षसम्पादने

२ सुगन्धसम्पादने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोदन¦ n. (-नं) Delighting, rejoicing. E. आङ् before मुद् to please, causal form, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोदन [āmōdana], a. Delighting, pleasing.

नम् Delighting, rejoicing; अभुञ्जतामोदनमोदनं जनाः N.

Making fragrant

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोदन/ आ-मोदन n. rejoicing , delighting L.

"https://sa.wiktionary.org/w/index.php?title=आमोदन&oldid=491079" इत्यस्माद् प्रतिप्राप्तम्