आमोष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोष¦ त्रि॰ आमुष्णाति--आ + मुष--पचाद्यच्। सम्यगपहा-रके चौरादौ। आ + मुष--भावे घञ्।

२ अपहरणे।
“यथाबिभ्यदामोषमीयात्” शत॰ ब्रा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोष [āmōṣa], a. Robbing, stealing. -षः Theft, robbing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोष/ आ-मोष m. robbing , stealing S3Br. xii.

आमोष/ आ-मोष etc. See. under आ-मुष्.

"https://sa.wiktionary.org/w/index.php?title=आमोष&oldid=491082" इत्यस्माद् प्रतिप्राप्तम्