आम्भस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्भस [āmbhasa], a. (-सी f.) [अम्भस्-अण्] Watery, fluid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्भस mfn. (fr. अम्भस्) , consisting of water , being watery , fluid MBh.

"https://sa.wiktionary.org/w/index.php?title=आम्भस&oldid=491090" इत्यस्माद् प्रतिप्राप्तम्