आम्भसिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्भसिक¦ पु॰ आम्भसा वर्त्तते ठक्। मत्स्ये सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्भसिक¦ mfn. (-कः-की-कं) Aquatic. m. (-कः) A fish. E. अम्भस् water, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्भसिक [āmbhasika], a. (-की f.) [अम्भसी वर्तते ठक्] Acquatic. -कः A fish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्भसिक mfn. living in water , aquatic

आम्भसिक m. a fish Comm. on Pa1n2. 4-4 , 27.

"https://sa.wiktionary.org/w/index.php?title=आम्भसिक&oldid=491091" इत्यस्माद् प्रतिप्राप्तम्