आम्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रः, पुं, (अम्यते अम गत्यादौ अमितभ्योदीर्घश्चेति रक् दीर्घश्च ।) फलवृक्षविशेषः । आम आ~व इति भाषा । तत्पर्य्यायः । चूतः २ रसालः ३ । अति- सौरभश्चेत् सहकारः ४ । इत्यमरः ॥ कामशरः । कामवल्लभः ६ कामाङ्गः ७ कीरेष्टः ८ माधवद्रुमः ९ भृङ्गाभीष्टः १० सीधुरसः ११ मधूली १२ हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् । कषायानुरसं स्वादु वातघ्नं वृंहणं गुरु ॥ पित्ताविरोधि सम्पक्वमाम्रं शुक्रविवर्द्धनम् । वृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्य्यति” ॥ इति सुश्रुतः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्र पुं।

आम्रवृक्षः

समानार्थक:आम्र,चूत,रसाल

2।4।33।2।1

गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ। आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः॥

 : अतिसुगन्धाम्रवृक्षः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्र¦ पु॰ अम--गत्यादिषु रन् दीर्घश्च।

१ स्वनामख्यातेवृक्षे तस्य फलम् अण् तस्य लुक्।

२ तत्फले च न॰। आम्रस्य फलपुष्पादिगुणा उक्ता भा॰ प्र॰। यथा
“आम्र-पुष्पमतीसारकफपित्तप्रमेहनुत्। असृग्दुष्टिहरं शीतंरुचिकृत् ग्राहि वातलम्। आम्रं बालं कषायाम्लं रुच्यंमारुतपित्तकृत्। तरुणं तु तदत्यम्लं रूक्षं दोषत्रयास्रकृत्। आम्रमामं त्वचा हीनमातपेऽती व शीषितम्अम्लं स्वादु कषायं स्याद्भेदनं कफवातजित्। पक्वन्तुमधुरं वृष्यं सिग्धं शुक्रबलप्रदम्। गुरु वातहर हृद्यंबल्यं शीतमपित्तलम्। कषायानुरसं यह्निश्लेष्मशुक्र-विवर्द्धनम्। तदेव वृक्षसम्पक्वं गुरु वातहरं परम्। मधुराम्लं सरं किञ्चित् भवेत् पित्तप्रकोपणम्। आम्रं कृत्रिमपक्वं यत्तद्भवेत् पित्तनाशनम्। रसस्याम्लस्य हानेस्तु माधुर्याच्च विशेषतः। चूषितं तत्परं रुच्यं बलवीर्य्यकरं क्षघु। शीतलं शीघ्रपाकि स्याद्वा-तपित्तहरं सरम्। तद्रसोगालितो बल्यो गुरुर्वात[Page0769-a+ 38] हरः सरः। अहृद्यस्तर्पणोऽतीव वृंहणः कफवर्द्धनः। तस्य खण्डं गुरु परं रोचनं चरिपाकि च। मघुरं वृंहणंबल्यं शीतलं वातनाशनम् वातपित्तहरं रुच्यंवृंहणं बलवर्द्धनम्। वृष्यं वर्णकरं स्वादु दुग्धाक्तंगुरु शीतलम्। मन्दानलत्वम् विषमज्वरञ्च रक्तामयं बद्धगुदोदरञ्च। आम्रातियोगो नयनामयञ्च करोति तस्मा-दति तानि नाद्यात्। एतदम्लाम्रविषयं मधुराम्रंपरं न तु। मधुरस्य परं नेत्रहितत्वाद्या गुणायतः। शुण्ठ्य-म्भस्त्वनुपानं स्यादाम्राणामतिभक्षणे। जीरकं वा प्रयो-क्तव्यं सह सौवर्चलेन च। आम्रवीजं कषायं स्याच्छर्द्यतीसारनाशनम्। ईषदम्लञ्च मधुरं तथा हृदयदाहनुत्। आम्रस्य पल्लवं रुच्यं कफपित्तविनाशनम्”। पल्लवमत्र नवदलम्। अस्य शाकपाकप्रकारस्तत्रैव
“स्विन्ना निष्पीडिताःकामं कोकिलाहारपल्लवाः। घृतसिन्धूत्थसंसिद्धा-रुच्या रामठवासिताः। सर्पिषा खण्डयुक्तास्ते तलि-ताश्चाम्रपल्लवाः। लवङ्गार्द्रकसंयुक्तामरीचै रुचिकारकाः”। अस्य पल्लवमुकुलानां पाकप्रकारस्तत्रैव
“आम्रस्य चैव नव-ताम्ररुचिप्रबालाः खण्डीकृतालवणमिश्रितपिण्डिताश्च। वाह्लीकधूपनजुघोघृतदुग्धसिद्धाः सन्दीपयन्ति पवनस्यसखायमेते। मुकुलः सहकारशाखिनः शृतखण्डी-कृतसैन्धवान्वितः। दधिमन्थमरीचसंस्कृतश्चिरजाताम-रुचिं छिनत्ति हि। कफपित्तहरौ हृद्यौ मुखवैरस्यनाशनौ। वह्निसञ्जननौ रुच्यौ चूतजौ पुष्पपल्लवौ। आम्रमामं जलस्विन्नं मर्द्दितं दृढपाणिना। सिताशीता-म्बुसंयुक्तं कर्पूरमरिचान्वितम्। प्रपानकमिदं श्रेष्ठंभीमसेननिर्म्मितम्। सद्योरुचिकरं बल्यं शीघ्रमिन्द्रियतर्पणमिति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्र¦ m. (-म्रः) The mango tree, (Mangifera Indica.) E. अम् to be sick, रक् Una4di affix, and अ made आ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रः [āmrḥ], [अम् गत्यादिषु रन् दीर्घश्च Uṇ.2.16.] The mango tree. -म्रम् The fruit of the mango tree. -Comp. -अस्थि The seed of the mango tree.

आवर्त N. of a tree (आम्रातक).

inspissated mango juice. (-र्तम्) the fruit of आम्रातक. -कूटः N. of a mountain; सानुमानाम्रकूटः Me.17. -गन्धकः N. of a plant (समष्ठिलवृक्ष; Mar. सुरण). -निशा N. of the plant Curcuma Reclinata (Mar. आंबेहळद). -पञ्चमः A particular Rāga in music.-पाली f. N. of a prostitute famous for her beauty.-पेशी [आम्रस्य पेशीव] a portion of dried mango fruit.-फलप्रपाणकम् A cooling drink made of mangoes. -वण [आम्रस्य वनम् cf. P.VIII.4.5.] a grove of mango trees; सो$हमाम्रवणं छित्त्वा Rām.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्र m. the mango tree , Mangifera Indica MBh. R. S3ak. etc.

आम्र n. the fruit of the mango tree Sus3r. S3Br.

आम्र n. etc.

आम्र n. a particular weight.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the mango tree in Brahmasaras, in the shape of ब्रह्मा; he who waters the tree will lead the पितृस् to salvation. वा. ४३. 6; १११. ३५-36. [page१-167+ ३१]

"https://sa.wiktionary.org/w/index.php?title=आम्र&oldid=491092" इत्यस्माद् प्रतिप्राप्तम्