आम्रात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रातः, पुं, (आम्र + अत् + अच् ।) आम्रातकः । इति शब्दमाला ॥ (अस्य गुणाः । यदुक्तं । “आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत् परम् । पक्वन्तु तुवरं स्वादुरसपाकं हिमं स्मृतम् । तर्पणं श्लेष्मनं स्निग्धं वृष्यं विष्टम्भि वृंहणम् । गुरु बल्यं मरुत्पित्तक्षतदाहक्षयास्रजित्” । “राजाम्रष्टङ्क आम्रातः कामाह्वो राजपुत्त्रकः । राजाम्रन्तुवरं स्वादु विशदं शीतलं गुरु ॥ ग्राहि रूक्षं विबन्धाध्मवातकृत् कफपित्तनुत्” । इति भावप्रकाशः ॥ तथा च चरके । “मधुरं वृंहणं बल्यमाम्रातं तर्पणं गुरु । सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्य्यति” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रात¦ पु॰ आम्रमाम्ररसमतति अत--पचा॰ अच्। (आमडा)

१ वृक्षे

२ तत्फले न॰। तत्फलस्याम्रतुल्यरस-त्वात्तथात्वम्।
“आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत्परम्। सुपक्वं तुवरं स्वादु रसपाकं हिमं स्मृतम्। तर्पणं श्लेष्मलं स्निग्धं रुच्यं विष्टम्भि वृंहणम्। गुरुबल्यं मरुत्पित्तक्षतदाहक्षयास्रजित्” भा॰ प्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रात¦ m. (-तः) The hog-plum, (Spondias mangifera). E. आम्र the mango, and अत् to go, the affix अच्; the fruit resembling the mango: also आम्रातक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रातः [āmrātḥ], [आम्रं आम्ररसं अतति अत्-अच् Tv.] The hog-plum, Spondias Mangifera (its juice resembling that of the mango. Mar. आंबाडा). -तम् The fruit of this tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रात m. the hog-plum , Spondias Mangifera Sus3r.

"https://sa.wiktionary.org/w/index.php?title=आम्रात&oldid=491096" इत्यस्माद् प्रतिप्राप्तम्