आम्रेडन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडन¦ n. (-नं) Tautology, reiteration of words or sounds. E. आङ् be- fore म्रेडृ to be mad, ल्युट् aff. [Page096-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडनम् [āmrēḍanam], Tautology; repetition of words or sounds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडन/ आ-म्रेडन n. tautology , reiteration of words and sounds L.

"https://sa.wiktionary.org/w/index.php?title=आम्रेडन&oldid=491097" इत्यस्माद् प्रतिप्राप्तम्