आम्रेडित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडितम्, क्ली, (आङ् + म्रेडि + क्तः ।) द्विस्त्रि- रुक्तम् । इत्यमरः ॥ दुइ तिन् वार वला इति भाषा । (उन्मत्तेन यथा कथितस्य पुनः पुनः कथनं क्रियते एवं कथितस्य द्विस्त्रिवारकथनम् ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडित नपुं।

द्विरुक्तिः

समानार्थक:आम्रेडित

1।6।12।1।1

आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घृष्टं तु घोषणा। काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडित¦ त्रि॰ आ + म्रेड--उन्मादे अच् आम्रेडेन उन्मत्ते-नेवाचर्य्यते आम्रेड + आचारे क्विप् ततः क्त। उन्मत्तेन यथा कथितस्य पुनःपुनः कथनं क्रियते एवंद्विस्त्रिःकथिते
“आम्रेडितस्यान्तस्य तु वा” पा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडित¦ mfn. (-तः-ता-तं) Reiterated, repeated. n. (-तं) Repetition of a sound or word. E. आङ् before म्रिडृ to be mad, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडित [āmrēḍita], p. p. Reiterated, repeated (as words).

तम् Repetition of sound or word.

(In gram.) Reduplication, the second word in reduplication; द्वितीयाम्रेडितान्तेषु Sk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडित/ आ-म्रेडित mfn. reiterated , repeated

आम्रेडित/ आ-म्रेडित n. repetition of a sound or word

आम्रेडित/ आ-म्रेडित n. (in Gr. )reduplication , reiteration , the second word in a reiteration Pa1n2. APra1t. etc.

"https://sa.wiktionary.org/w/index.php?title=आम्रेडित&oldid=217327" इत्यस्माद् प्रतिप्राप्तम्