आम्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्ल¦ mfn. (-म्लः-म्ला-म्लं) The tamarind tree. n. (-म्लं) Lourness, acidity. E. अम्ल sour, with आङ् prefixed, or अम्ल sour and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्लः [āmlḥ] म्ला [mlā], म्ला The tamarind tree. -म्लम् Sourness, acidity. -पञ्चकम् The aggregate of the five following Ziziphus Jujuba (Mar. बोर), Pomegranate (Mar. डाळिंब), Mangosteen (Mar. कोकंब), Tamarind (Mar. चिंच), Averrhoa Carambola (Mar. करमर). -वेतसः N. of the plant Rumex Vesicarius (Mar. चुका).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्ल mf. (fr. अम्ल) , the tamarind tree , Tamarindus Indica L.

आम्ल n. sourness , acidity L.

"https://sa.wiktionary.org/w/index.php?title=आम्ल&oldid=491098" इत्यस्माद् प्रतिप्राप्तम्