आम्लिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्लिका, स्त्री, (आम्ला + कन् ।) तिन्तिडीवृक्षः । इत्यमरटीकायां रायमुकुटः ॥ अम्लोद्गारः । इति शब्दमाला ॥ (यथा चरके । “आम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्लिका¦ f. (-का)
1. The tamarind tree.
2. Sourness in the mouth, acidity of the stomach: see अम्लिका। E. आम्ल sour, and कन् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्लिका f. the tamarind tree

आम्लिका f. sourness in the mouth , acidity of stomach(= अम्लीका) L.

"https://sa.wiktionary.org/w/index.php?title=आम्लिका&oldid=491100" इत्यस्माद् प्रतिप्राप्तम्