आय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयः, पुं, (आङ् + या + ड ।) धनागमः । प्राप्तिः । लाभः । (यथा मनुः । ८ । ४१९ । “अहन्यहन्यवेक्षेत कर्म्मान्तान् वाहनानि च । आयव्ययौ च नियतावाकरान् कोषमेव च” ॥) स्त्र्यगाररक्षकः । इति हलायुधः ॥ (ज्योतिष- प्रसिद्धमेकादशभवनम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आय¦ पु॰ आ--इण--अच् अय--घञ् वा।

१ लाभे

२ प्राप्तौ,
“आयव्ययविशोधितात्” स्मृतिः आयव्ययौ च नियता-वाकरान् कोषमेव च” मनुः।

३ धनागमे, ज्योतिषोक्तेलग्नावधिके राश्यवधिके च

४ एकादशस्थाने,

४ वनितागार-पालके च कर्मणि अच् घञ् वा। ग्रामादितः स्वामिग्रा-ह्यभागे, लभ्ये

५ धनादौ
“तदस्मिन् वृद्ध्यायलाभोपदादीयते” पा॰ ग्रामेषु स्वामिग्राह्योभाग आयः” सि॰ कौ॰ लग्नायधिकैकादशस्थानस्यायत्वं च तत्-स्थाने आयस्य चिन्तनीयत्वात्। तत्र वर्षलग्नावधि-कैकादशस्थाने ग्रहविशेषयोगादिभिरायोपायविवेकः। नीलकण्ठता॰
“अब्दपे ज्ञेऽर्थगे लाभो बाणिज्यात्शुभदृग्युते। सेन्थिहेऽस्मिन् लग्नगे तु लामः पठ-नलेखनात्। अस्मिन् षष्ठाष्टान्त्यगते सक्रूरे नीचकर्मतः। क्रूरेक्षणेन लाभोऽस्तंगतेन लिखनादिभिः। जीवेऽब्दपेक्रूरहते लग्ने हानिर्नृपाद्भयम्। अस्मिन्नधिकृते द्यूनेव्यवहाराद्धनाप्तयः। लग्नाधिपेनेत्थशाले लाभः स्वजनगौ-रवम्। सर्वेऽपि लाभे वित्ताप्त्यै सबला निर्बला न तु। सवीर्य्योज्ञः समुथहोलग्ने ऽर्थसहमे शुभम्। ददाति खात-द्रव्यस्य लाभः पापदृशा न तु”। आयसहमन्तु सहमशब्दे बक्ष्य-ते आयभावानयनञ्च

५१

९ पृष्ठे अष्टमभावशब्दोक्तदिशावसे-यम्। जन्मग्नावधिकैकादशस्थाने ग्रहस्थित्यादिभिरायविवेकःजातकप॰ उक्तः यथा
“स्वामिसद्ग्रहयुतेक्षित आये सर्वलाभसहितः शुभवर्गे। क्रूरदृष्टिसहिते खलवर्गेनो शुभं खल-शुभे च विमिश्रम्। सर्व्वखेचरयुतं त्वथ दृष्टं लाभभम्बहुल-लाभकरन्तु। तत्र यो बलयुतो निजवृत्त्यास्वं धनं दिशतिसम्यगतुच्छम्। उच्चे स्वमित्रगृहगोवलवांश्च पूर्ण्णं, शत्रोर्गृहेतु खचरश्चरणं ददाति। नीचारिभांशकगतोऽर्द्धफलप्रदःस्यादस्तं गतोऽल्पकफलः खलु लाभभावे। लाभभे रवि-युतीक्षणवर्गैः संयुते नृपचतुष्पदचौर्य्यैः। युद्धतोऽपि हिधनं विधुजैस्तैस्तोयदन्तियुवतिप्रभवं स्यात्। लाभे कुजेक्षितयुते कुजवर्गयुक्ते वित्तं प्रबालमणिभूषणकाञ्चनाढ्यम्। स्यात् साहसैश्च गमनागमनैस्तथाग्निशस्त्रप्रपञ्चजनितैर्वच-लान्मुनीनाम्। बुधदृष्टेऽथ वा युक्ते लाभे बुधगणेऽपि वा। [Page0770-b+ 38] वित्तं लिखनशिल्पाद्यैरङ्गवेसरकाम्यजम्। आये वृह-स्पतियुतीक्षणवर्गयुक्ते यज्ञादिहेनसुतविक्रमनागरैः स्वम्। शौक्रेक्षणे गणयुते गमनाङ्गनाभ्योवाराङ्गनारजतपत्रमयंधनं स्यात्। शनिपुक्ते लाभगृहे शनिदृष्टे शनेर्गणे। महिषीलोहकृष्युयं धनं स्थावरकर्मभिः। निजाब्दकेऽर्कः प्रचु-रार्थलाभं लक्ष्मीं कुजोऽब्जश्च धनं नृपाब्दे। ज्ञः पञ्चवेदेधनसिन्द्रपूज्यो लक्ष्मीं सितोऽर्के कुजवच्छनिस्तु”। राश्य-वधिकैकादस्थाने च गोचरे सर्वे ग्रहाः शुभाः
“सर्वेऽप्यु-पान्त्ये शुभाः” इत्युक्तेः अत्र विशेषो गोचरशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आय¦ m. (-यः)
1. Income, revenue.
2. Gain, profit.
3. The guard of the women's apartments. E. आङ् before या to obtain, ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयः [āyḥ], [आ-इ-अच्, अय्-घञ् वा]

Arrival, approach; आये वामस्य संगथे रयीणाम् Rv.2.38.1.

Gaining or acquisition of money, acquiring (opp. व्यय); आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः Pt.1.163.

Income, revenue; receipt; ग्रामेषु स्वामिग्राह्यो भाग आयः Sk.; Y.1.322,327; Mk.2.6; आयद्वाराणि Dk.162 sources of income; आयव्ययौ च नियतावाकरान् कोषमेव च Ms.8.419; आयाधिकं व्ययं करोति he lives beyond his means.

Gain, profit.

The eleventh house (in astrology).

The guard of the women's apartments.

Means, source; मार्ग- त्यायशतैरर्थान् Mb.13.163.5. -Comp. -दर्शिन् seeing (i. e. having) revenues, revenue-collector; Mk. -मुखम् Forms of revenue; Kau. A.2.6. -व्ययौ (dual) receipt and disbursement, income and expenditure. -शरीरम् Body of income; Kau. A.2.6. -स्थानम् a place where revenues are collected.

आयम् [āyam], 1 U.

To extend, lengthen out, stretch out; वस्त्रं-पाणिं-आयच्छते Sk.; स्वाङ्गमायच्छमानः Ś.4. v. l.; आय- च्छति कूपाद्रज्जुम् Sk. draws up; बाणमुद्यतमायसीत् Bk.6.119 stretched out.

To restrain, draw in (as breath &c.); त्रिरायम्य शनैरसून् Ms.3.217,11.1; प्राणानायम्य Y.1.24.

To stretch oneself, to grow long (Ātm.); P.I.3.28.

To grasp, possess; श्रियमायच्छमानाभिः Bk.8.46.

To bring or lead towards. -Caus.

To lengthen, stretch, spread or draw out.

To remove, transplant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आय m. (fr. आ-इ) , arrival , approach RV. ii , 38 , 10 ChUp.

आय m. income , revenue

आय m. gain , profit Pa1n2. Mn. Ya1jn5. MBh. Hit. etc.

आय m. the eleventh lunar mansion VarBr2S.

आय m. a die Jyot.

आय m. the number four ib.

आय m. N. of a kind of formulas inserted at particular occasions of a sacrifice S3a1n3khS3r. Comm.

आय m. the guard of the women's apartments L.

आय etc. See. p. 147 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a तुषित god. Br. II. ३६. ११.

"https://sa.wiktionary.org/w/index.php?title=आय&oldid=491101" इत्यस्माद् प्रतिप्राप्तम्