आयज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयज् [āyaj], 1 Ā.

To honour, worship (the gods).

To give, present, furnish, supply.

To consecrate, ordain, dedicate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयज्/ आ- P. ( आ-यजति)and A1. ( -यजते)to make oblations or offer (to gods) RV. AV. ; to do homage , honour RV. VS. ; to receive or procure through offerings , gain RV. VS. S3Br.

"https://sa.wiktionary.org/w/index.php?title=आयज्&oldid=217373" इत्यस्माद् प्रतिप्राप्तम्