आयत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयतः, त्रि, (आङ् + यम् + क्तः ।) दीर्घः । इत्यमरः ॥ लम्बा इति भाषा । (विस्तृतः । विशालः । आ- कृष्टः । यथा पञ्चतन्त्रे । “तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत वि।

दीर्घम्

समानार्थक:दीर्घ,आयत

3।1।69।1।5

दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्. वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत¦ त्रि॰ आ + यम--क्त।

१ दीर्घे--आयामयुक्ते
“धनुरायतभोगवासुकिज्या” किरा॰। आ + यम--अन्तर्भूतण्यर्थे कमेणिक्त।

२ आकृष्टे
“आरक्षितानायतबल्गबन्धैः” माघः।
“आयता आकृष्टा बलावन्धायैः” मल्लि॰।

३ दूरेच आकृष्टे
“प्रजविभिरायतन्तुरङ्गैः” किरा॰।
“आयतं दूरमिति” मल्लि॰।
“भूयसी तव यदायतायति” माघः

४ नियमिते च। त्रिर्जपेदायतप्राणः” योगिया॰। प्राणनियमनञ्च यथेष्ट-प्राणवृत्तिनिरोधनम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत¦ mfn. (-तः-ता-तं)
1. Long.
2. Diffuse, prolix. m. (-तः) An oblong figure, (in geometry.) E. आङ् before यम् to cease, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत [āyata], p. p.

Long; दशाङ्गुलमायता यष्टिः a stick ten fingers long; शतमध्यर्धं (योजनं) आयता Mb.; ˚स्वभावानि च दुःखानि K.175 lasting.

Diffuse, prolix.

Big, large, great; Pt.1.

Drawn, attracted.

Long drawn, distant; high-pitched; स्वचित्तायतनिःस्वनम् Rām. 1.4.33.

Curbed, restrained.

Asleep; तं नायतं बोधयोदित्याहुः Bṛi. Up.4.3.14. -तः An oblong (in geometry). -तम् ind. Deeply, long; मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निःश्वस्य चायतम् Rām.6.111.71. -Comp. -अक्ष a. (-क्षी f.)-ईक्षण, -नेत्र, -लोचन a. (a woman) with large eyes.-अपाङ्ग a. having long cornered eyes. -अर्धः half an oblong. -आयतिः f. long-continuance, remote futurity; सा विभूतिरनुभावसम्पदां भूयसी तव यदायतायतिः Śi.14.5. चतुरस्र, दीर्घचतुरस्र a. Oblong. -च्छदा a plantain tree. -लेख a. long-curved; कान्तिर्भ्रुवोरायतलेखयोर्या Ku.1.47. -स्तूः m. [आयतं स्तौति, नि˚ पा˚ दीर्घः] a panegyrist, bard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत/ आ-यत mfn. stretched , lengthened , put on (as an arrow)

आयत/ आ-यत mfn. stretching , extending , extended , spread over

आयत/ आ-यत mfn. directed towards , aiming at

आयत/ आ-यत mfn. extended , long , future MBh. R. Sus3r. Ragh. S3is3. Kir. etc.

आयत/ आ-यत m. an oblong figure (in geometry)

"https://sa.wiktionary.org/w/index.php?title=आयत&oldid=491102" इत्यस्माद् प्रतिप्राप्तम्