आयतन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयतनम्, क्ली, (आङ् + यत + ल्युट् ।) यज्ञस्थानं । देव- स्थानं । तत्पर्य्यायः । चैत्यं २ । इत्यमरः ॥ यथा रामायणे, -- “येभ्यः प्रणमसे पुत्त्र ! चैत्येष्वायतनेषु च” । “समित्कुशपवित्राणि वेद्यश्चायतनानि च । स्थण्डिलानि च विप्राणां शैला वृक्षा ह्रदाः क्षुपाः” ॥ आश्रयः, विश्रामस्थानं । यथा चाणक्यः । “नासमीक्ष्य परं स्थानं पूर्ब्बमायतनं त्यजेत्” ॥ कुमारसम्भवे, ७ । ५ । “स्नेहस्तदेकायतनं जगाम” । भद्रासन भिटा इत्यादिख्यातो वास्तुदेशः । याज्ञवल्क्यः, -- “आरामायतनग्रामनिपानोद्यानवेश्मसु” ।) व्याधिनिदानम् ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयतन नपुं।

यज्ञस्थानम्

समानार्थक:चैत्य,आयतन

2।2।7।1।2

चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा। आवेशनं शिल्पिशाला प्रपा पानीयशालिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयतन¦ न॰ आयतन्तेऽत्र यत--आधारे ल्युट्।

१ देवादिव-न्दनस्थाने,

२ आश्रये,
“स्नेहस्तदेकायतनं जगाम” कुमा॰।
“नरेन्द्रमूलायतना दनन्तरम्” रघुः।
“रोगा-यतनमातुरम्” न जीर्णदेवायतने न बल्मीके कदाचन”
“सीमासन्धिषु कार्य्याणि देवतायतनानि” इति च मनुः।

३ विश्रामस्थाने

४ यज्ञस्थाने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयतन¦ n. (-नं)
1. Abode, house.
2. An altar, also a shed for sacrifices.
3. A ground plot, the site of a house, &c.
4. The cause of disease. E. आयत nominal root, to lengthen, affix ल्युट्; extending from the house.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयतनम् [āyatanam], [आयतन्ते$त्र, यत् आधारे ल्युट्]

Place, abode, house, resting-place; भूमेर्महदायतनं वृष्णीष्व Kaṭh.1.1.23. (fig. also); शूलायतनाः Mu.7 hangmen; स्नेहस्तदेकायतनं जगाम Ku.7.5 was centred in her; R.3.36; सर्वा- विनयानामेकैकमप्येषामायतनम् K.13; ˚मृगेण 13 domestic deer; Chāṇ.32; (hence) a receptacle, home, support, seat.

The place of the sacred fire, altar, shed for sacrifices.

A sanctuary, sacred place; as in देवायतनम्, मठायतनम् &c. यथाक्रमविशेषेण सर्वाण्यायतनानि च । दर्शितानि Mb.13.156.11; विजने वायतने गिरौ वने वा । Bu. Ch. 5.19.

The site of a house, ground-plot.

A barn; Y.2.154.

An inner seat (with Buddhists who consider the five senses with manas as the six Āyatanas).

The cause of disease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयतन/ आ-यतन n. resting-place , support , seat , place , home , house , abode TS. S3Br. ChUp. AitBr. Mn. Ya1jn5. Kum. etc.

आयतन/ आ-यतन n. the place of the sacred fire(= अग्न्य्-आयतन) Ka1tyS3r. A1s3vS3r. and A1s3vGr2.

आयतन/ आ-यतन n. an altar

आयतन/ आ-यतन n. a shed for sacrifices

आयतन/ आ-यतन n. a sanctuary ChUp. R. Mn. Pan5cat. etc.

आयतन/ आ-यतन n. a plot of ground , the site of a house

आयतन/ आ-यतन n. a barn Ya1jn5. ii , 154

आयतन/ आ-यतन n. the cause of a disease Sus3r.

आयतन/ आ-यतन n. (with Buddhists) the five senses and मनस्(considered as the inner seats or आयतनs) and the qualities perceived by the above (the outer आयतनs).

"https://sa.wiktionary.org/w/index.php?title=आयतन&oldid=491104" इत्यस्माद् प्रतिप्राप्तम्