आयति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयतिः, स्त्री, (आङ् + यम् + क्तिन् ।) उत्तरकालः । भविष्यत्कालः । (यथा मनुः, ७ । १६९, ७ । १७८ । “यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः । तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत्” । “आयतिं सर्व्वकार्य्याणां तदात्वञ्च विचारयेत्” ॥) प्रभावः । कोषदण्डजं तेजः । इत्यमरः ॥ दैर्घ्यं । सङ्गः । इति विश्वहेमचन्द्रौ ॥ प्रापणं । इति धरणी ॥ (राजतरङ्गिणी । “प्रतापमायतिं शोभां हेमन्ताहस्य वारिदः । स्मृतिशेषां करोत्येव लोभश्च पृथिवीभुजां” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयति स्त्री।

प्रभावः

समानार्थक:आयति,धामन्,अधिष्ठान,वीर्य,अनुभाव,तेजस्

3।3।72।1।2

पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः। पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयति(ती)¦ त्रि॰ आ + या--डति वा ङीप्।

१ उत्तरकाले आ-गामिकाले

२ प्रभावे कोषदण्डजे तेजसि

३ फलदानकाले च। [Page0771-a+ 38]
“आयतिं सर्व्वकालानां तदात्वं च विचारयेत्” मनुः
“भूयसी तव यदायतायति” माघः
“नियता लघुता निरा-यतेः” किरा॰। आ + यम--क्तिन्।

४ आयामे दैर्घ्ये।
“सीमानमत्यायतयोऽत्यजन्त” माघः।

५ संयमे
“केशन-खानामायतिभङ्गः” काद॰

६ प्रापणे

७ सङ्गमे च अत्र क्तिन्न-न्तत्वात् न ङीबिति भेदः।

८ कर्म्मणि च
“हिरण्यभूमिसं-प्राप्त्या पार्थिवो न तथैधते। यया मित्रं ध्रुवं लब्ध्वाकृशमप्यायतिक्षमम्” मनुः।
“आयतिक्षमं कर्म्मक्षमम्” कुल्लू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयति¦ f. (-तिः)
1. Future time.
2. Majesty, dignity.
3. Restraint of mind.
4. Length.
5. Meeting, junction.
6. Obtaining. E. आङ् be- fore यम् to cease, affix क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयतिः [āyatiḥ], f.

Length, extension; Mb.5.166.3; stretching, extending; तेषां देवेष्वायतिरस्माकं तेषु नाभयः Rv.1.139.9.

Future time, the future; आयतिप्रदर्शनम्; Kau. A.2.1, ˚भङ्ग K.55 (length also), 58; Dk.29; भूयसी तव यदायता- यतिः Śi.14.5; रहयत्यापदुपेतमायतिः Ki.2.14; Ms.7.169; अनायतिक्षमं वचः Pt.3.111 imprudent, not good for the future; ˚ग्लानिभीतः Mu.4.12; स्थिर˚ Ki.1.23 permanent.

Future consequence or result; आयतिं सर्वकार्याणां तदात्वं च विवारयेत् Ms.7.178; Ki.1.15,2.43,3.43; Ki.4.21; fruit-yielding season.

Majesty, dignity; आयतीमिव विध्वस्ताम् Rām.5.19.12.

Stretching the hand, accepting, obtaining.

Work (कर्मन्); यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् Ms.7.28 (कर्मक्षमम् Kull.).

Connection, junction.

Meeting, union.

Source, descent; यदायतिः Dk.154 descended from him.

Restraint (of mind).

Arrival; उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा Praśna. Up.3.12.

A long line, succession; द्रक्ष्यन्ति समरे योधाः शलभानामिवायतिः Mb.7.159.71.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयति/ आ-यति f. stretching , extending RV. i , 139 , 9

आयति/ आ-यति f. extension , length Ka1d.

आयति/ आ-यति f. following or future time

आयति/ आ-यति f. the future , " the long run " MBh. R. Mn. Pan5cat. etc.

आयति/ आ-यति f. posterity , lineage

आयति/ आ-यति f. descendant , son Das3.

आयति/ आ-यति f. expectation , hope Katha1s. Ka1d.

आयति/ आ-यति f. majesty , dignity L.

आयति/ आ-यति f. restraint of mind L.

आयति/ आ-यति f. N. of a daughter of मेरुVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of Meru and धरणि, wife of धातृ (विधातृ-वा। प्।) and mother of मृकण्ड; फलकम्:F1:  भा. IV. 1. ४३-44; वा. २८. 4; ३०. ३४; Vi. I. १०. 3.फलकम्:/F mother of प्राण also. फलकम्:F2:  Br. II. ११. 5-6; १३. ३७.फलकम्:/F
(II)--a son of नहुष. भा. IX. १८. 1; Br. III. ६८. १२; वा. ९३. १३; Vi. IV. १०. 1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀYATI : A daughter of Mahāmeru. Two daughters were born to Mahāmeru, Āyati and Niyati. Āyati was married by Dhātā and Niyati by Vidhātā. Dhātā and Vidhātā are the two sons born to Bhṛgu Maharṣi of his wife Khyāti. Dhātā got a son, Prāṇa, of Āyati and Vidhātā, a son, Mṛkaṇḍu of Niyati. Prāṇa got a son Dyutimān and he got a son Rājavān. (Chapter 10, Aṁśam 1, Viṣṇu Purāṇa).


_______________________________
*11th word in right half of page 95 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आयति&oldid=491105" इत्यस्माद् प्रतिप्राप्तम्