आयत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत्¦ mfn. (-यन्-यन्ती-यत्) Coming, approaching. E. आङ् before इण् to go, शतृ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत् [āyat], a. Ved. Coming, approaching; ˚वसु one to whom good or wealth comes; Av.13.4.54.

आयत् [āyat], 1 Ā.

To strive, endeavour.

To rest or depend on, rest with (with loc.); वयं त्वय्यायतामहे Mv.1.49 (v. l.); 3.34; Dk.42.

To arrive, come to, reach, dwell (Ved.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत् mfn. (p. pres. )coming near to.

आयत्/ आ- P. (2. du. आ-यतथस्) A1. (3. pl. आ-यतन्ते)to arrive , enter; to adhere , abide; to attain to RV. AV. S3Br. ; to rest on , depend on; to be at the disposition of MBh. R. Mn. Megh. etc. ; to make efforts R. BhP. : Caus. -यातयति, to cause to arrive at or reach S3Br. AitBr.

"https://sa.wiktionary.org/w/index.php?title=आयत्&oldid=491106" इत्यस्माद् प्रतिप्राप्तम्