आयमन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयमन¦ न॰ आ + यम--ल्युट्।

१ दैर्घ्ये णिच्--ल्युट्।

२ नियमने

३ संयतकरणे दृढस्य संकुचितस्याकृष्य

४ दीर्घो-करणे च।
“यथा दृढस्य धनुष आयमनम्” छा॰ उ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयमनम् [āyamanam], 1 Length, extension.

Restraint, curbing.

Stretching (as a bow); दृढस्य धनुष आयमनम् Ch. Up.1.3.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयमन/ आ-यमन n. stretching (a bow) ChUp.

"https://sa.wiktionary.org/w/index.php?title=आयमन&oldid=491110" इत्यस्माद् प्रतिप्राप्तम्