आयव्यय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयव्यय¦ m. (-यः) Receipt and disbursement, income and expenditure. E. आय and व्यय expense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयव्यय/ आय--व्यय ( अम्) n. or( औ) m. du. receipt and disbursement , income and expenditure.

"https://sa.wiktionary.org/w/index.php?title=आयव्यय&oldid=491113" इत्यस्माद् प्रतिप्राप्तम्