आयस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयस्तः, त्रि, (आङ् + यस् + कर्त्तरि क्तः ।) तेजितः । क्षिप्तः । क्लेशितः । कुपितः । हतः । इति मेदिनी ॥ (प्रयत्नशीलः, कार्य्योत्सुकः, यत्नसिद्धः, कष्टसिद्धः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयस्त¦ त्रि॰ आ + यस--क्त।

१ क्षिप्ते
“आयस्तसिंहाकृ-तिरुत्पपात” किरा॰

२ क्लेशिते

३ प्रतिहते

४ तीक्ष्णीकृते

५ आयासयुक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Sharpened, whetted.
2. Thrown, cast, sent.
3. Pained, distressed.
4. Vexed, angry.
5. Hurt, killed.
6. Managed or effected with difficulty.
7. Labouring, toiling, making effort or exertion. E. आङ्, यस to endeavour, क्त aff. [Page097-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयस्त [āyasta], p. p. [यस्-क्त]

Pained, distressed, afflicted.

Hurt, injured, killed; नित्यायस्तो बालको (न ईशे) Mb. 13.1.26.

Vexed, angry.

Effected with difficulty.

Thrown, cast, sent forth.

Sharpened, whetted.

(Actively used) Toiling, labouring, exerting oneself.

Eager, anxiously desirous; आयस्तः (संप्राप्तुम्) Ki.7.32. -स्तम् A great effort; न मे गर्वितमायस्तं सहिष्यति दुरात्मवान् Rām.4.16.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयस्त/ आ-यस्त mfn. exerted , managed or effected with difficulty

आयस्त/ आ-यस्त mfn. labouring , toiling , making effort or exertion MBh. R. Hariv. etc.

आयस्त/ आ-यस्त mfn. pained , distressed

आयस्त/ आ-यस्त mfn. wearied , vexed , angry ib.

आयस्त/ आ-यस्त mfn. sharpened , whetted

आयस्त/ आ-यस्त mfn. thrown , cast L.

"https://sa.wiktionary.org/w/index.php?title=आयस्त&oldid=491117" इत्यस्माद् प्रतिप्राप्तम्