आयान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयानम्, क्ली, (आङ् + या + ल्युट् ।) स्वभावः । इति जटाधरः ॥ आगमनं ॥ (यथा महाभारते, -- “आयाने वासि विदितो रामस्य विदितात्मनः” ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयान¦ न॰ आ + या--ल्युट्।

१ आगमने आयाति याव-द्द्रव्यम् आ + या--ल्यु।

२ स्वभावे जटा॰ स्वभावस्य याव-द्द्रव्ययायित्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयान¦ n. (-नं)
1. The natural temperament or disposition.
2. Coming, arrival. E. आङ् before या to obtain, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयानम् [āyānam], 1 Coming, arrival; अस्मिन्ना वामायाने वाजिनी- वसू Rv.8.22.18.

Natural temperament, disposition, nature.

An ornament of the horse; Hch.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयान/ आ-यान n. coming , arrival RV. viii , 22 , 18 MBh. etc.

आयान/ आ-यान n. the natural temperament or disposition L. (See. अयान.)

"https://sa.wiktionary.org/w/index.php?title=आयान&oldid=491121" इत्यस्माद् प्रतिप्राप्तम्