आयिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयिन्¦ त्रि॰ आयोलाभोऽस्त्यस्य इनि।

१ लाभयुक्ते मतुप्आयावानप्यत्र त्रि॰ इण--णिनि।

२ गन्तरि स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयिन् [āyin], a. Ved. Coming or driving near, Yaj. Ts.2.47.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयिन्/ आ mfn. coming or hastening near TS. ii , 4 , 7 , 1.

"https://sa.wiktionary.org/w/index.php?title=आयिन्&oldid=491126" इत्यस्माद् प्रतिप्राप्तम्