आयुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुः, पुं, क्ली, (एति इण् गतौ छन्दसीण इत्युण् ।) जीवितव्याप्यकालः । इति जटाधरः ॥ (जीवनं, प्राणाः । यथा महाभारते, -- “अहं केशरिणः क्षेत्रे वायुना जगदायुना । जातः कमलपत्राक्षो हनूमान्नाम वानरः” । स्वनामख्यातश्चन्द्रवंशीयो राजा, स च नहुषस्य पिता । यथा महाभारते, -- “नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः । तत्रैव पूर्ब्बपूर्ब्बेषामायोर्वंशधरः सुतः” । पुरूरवसः पुत्त्रः स्वनामख्यातो राजा । यथा हरिवंशे, -- “बुधस्य तु महाराज विद्वान् पुत्त्रः पुरूरवाः” । “तस्य पुत्त्रा बभूवुस्ते सप्त देवसुतोपमाः । दिवि जाता महात्मान आयुर्धीमानमावसुः” । हृदस्य पुत्रः स्वनामख्यातोऽसुरः । यथा हरिवंशे, -- “हृदस्य पुत्त्रो ह्यायुर्वै शिविः कालस्तथैव च” ।)

आयुः, [स्] क्ली, (एति गच्छतीति इण् + उसि + णिच्च ।) जीवितकालः । परमायुः । इत्यमरः ॥ तत्- पर्य्यायः । विजीवितं २ नित्यगः ३ अनुबन्धः ४ । “पुरुषाः सर्व्वसिद्धाश्च चतुर्वर्षशतायुषः । कृते त्रेतादिकेऽप्येवं पादशो ह्रसति क्रमात्” ॥ इति वैद्यकं ॥ “अरोगाः सर्व्वसिद्धार्थाश्चतुर्व्वर्षशतायुषः । कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः” ॥ इति मनुः १ । १८३ ॥ घृतं । इति राजनिर्घण्टः ॥ (“नाभिस्थः प्राणपवनः स्पृष्ट्वा हृत्कमलान्तरं । कण्ठाद्वहिर्विनिर्याति पातुं विष्णुपदामृतं ॥ पीत्वा चाम्बरपीयुषं पुनरायाति वेगतः । प्रीणयन् देहमखिलं जीवयन् जठरानलम् ॥ शरीरप्राणयोरेवं संयोगादायुरुच्यते” । इति शार्ङ्गधरः ॥ “शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितं । नित्यगश्चानुबन्धश्च पर्य्यायैरायुरुच्यते” ॥ इति । “वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले । सन्ति पुनरधिकोनवर्षशतजीविनो मनुष्याः । तेषां विकृतिवर्ज्ज्यैः प्रकृत्यादिबलविशेषैरायुषो लक्ष- णतश्च प्रमाणमुपलभ्य वयसस्त्रित्वं विभजेत” । “तन्त्रेण तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव तत्र शरीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समन्वागतबलवीर्य्यपौरुष- पराक्रमस्य ज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदाये वर्त्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य स- मृद्धसर्व्वारम्भस्य यथेष्टविचारणात् सुखमायु- रुच्यते” । इति च । “असुखमतो विपर्य्ययेण हितैषिणः पुनर्भूताना- म्परस्वादुपरतस्य सत्यवादिनः शमपरस्य परी- क्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहत- मुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोप- शमशीलस्य वृद्धोपसेविनः सुनियतरागरोगेर्ष्या- मदमानवेगस्य सततं विविधप्रदानपरस्य तपो- ज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमि- मञ्चासुञ्चापेक्षमाणस्य स्मृतिमतो हितमायु- रुच्यते” । इति च ॥ “अहितमतो विपर्य्ययेण प्रमाणमायुषस्त्वर्थेन्द्रिय- मनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यते अ- निमित्तैरिदमस्मात् क्षणान्मुहूर्त्ताद्दिवसात्त्रिपञ्च- दश-सप्तदश-द्वादशाहात् पक्षान्मासात् षण्मा- सात् संवत्सराद्वा स्वभावमापत्स्यते इति । तत्र- स्वभावः प्रवृत्तेरुपरमो मरणमनित्यतानिरोध- इत्येकोऽर्थः । इत्यायुषः प्रमाणमतो विपरीतम- प्रमाणम्” । इति च ॥ “वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले तस्य नि- मित्तं प्रकृतिगुणात्मसम्पत् सात्मोपसेवनञ्चेति” । इति च चरकः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुः (in comp. for आयुस्below).

"https://sa.wiktionary.org/w/index.php?title=आयुः&oldid=217570" इत्यस्माद् प्रतिप्राप्तम्