आयुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुक्तः, त्रि, (आङ् + युज् + क्तः ।) कर्म्माध्यक्षः । तत्पर्य्यायः । नियोगी २ कर्म्मसचिवः ३ व्यापृतः ४ । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुक्त¦ त्रि॰ आ + युज--कर्म्मणि क्त।

१ सम्यग्व्यापारिते।
“आयुक्तकुशलाभ्याञ्चासेवायाम्” पा॰
“आयुक्तः व्यापा-रितः” सि॰ कौ॰।
“कुशलोऽन्येषणस्याहमायुक्तो दूत-कर्म्मणि” भट्टिः

२ ईषद्यूक्ते च
“आसेवायां किम्?आयुक्ता गौः शकटे ईषद्युक्तः” सि॰ कौ॰। भावे क्त।

३ सम्यग्नियोजनेन॰। आयुक्तमनेन इष्टा॰ इनि। आयुक्तीसम्यग्नियोजनकर्त्तरि त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुक्त¦ m. (-क्तः) A minister, an agent or deputy. E. आङ् before युज् to join, and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुक्त [āyukta], p. p.

Appointed, charged with (with gen. or loc.); ये तत्र ब्राह्मणाः संमर्शिनः युक्ता आयुक्ताः T. Up.1.11.4. कुशलो$न्वेषणस्याहमायुक्तो दूतकर्मणि Bk.8.115.

United, joined, obtained.

क्तः A minister, an agent or deputy.

Provincial governor, according to lexicons; possibly a treasury-officer, in inscriptions (GI. p. 6. ff. EI. XX. 61 ff., EI, XXIII, pp. 159 ff; &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुक्त/ आ-युक्त mfn. joined with , united , applied to

आयुक्त/ आ-युक्त mfn. appointed , charged with L.

आयुक्त/ आ-युक्त mfn. burdened with , slightly joined L.

आयुक्त/ आ-युक्त m. a minister , an agent or deputy.

"https://sa.wiktionary.org/w/index.php?title=आयुक्त&oldid=491128" इत्यस्माद् प्रतिप्राप्तम्