आयुधिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुधिन्¦ पु॰ आयुधमस्त्यस्य इनि। शस्त्रधारके।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुधिन् [āyudhin] आयुधीय [āyudhīya], आयुधीय a. [आयुध-इनि-छ] Bearing or using weapons. -धी, -धीयः A warrior; शिक्षाशक्तिं प्राहरन् दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः Śi.18.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुधिन् m. bearing weapons

आयुधिन् m. a warrior VS. xvi , 36 Kaus3. R.

"https://sa.wiktionary.org/w/index.php?title=आयुधिन्&oldid=491140" इत्यस्माद् प्रतिप्राप्तम्