आयुध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुध् [āyudh], 4 Ā. To fight with, attack, oppose. -Caus. To oppose, attack, fight with; रथिनः पादचारमायोधयन्ति U.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुध्/ आ- P. -युध्यति( fut. -योत्स्यतिMBh. iii , 15645 )to war against , attack , oppose: Caus. -योधयतिid. MBh. Uttarar. etc.

"https://sa.wiktionary.org/w/index.php?title=आयुध्&oldid=217628" इत्यस्माद् प्रतिप्राप्तम्