आयुष्मत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मान्, [त्] त्रि, (आयुस् + मतुप् ।) चिरजीवी । दीर्घायुः । तत्पर्य्यायः । जैवातृकः २ । इत्यमरः ॥ (यथा मनुः, २ । १२५, ३ । २६३ । “आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने” । “आयुष्मन्तं सुतं सूते यशोमेधासमन्वितं” इतिच ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मत् वि।

आयुष्मान्

समानार्थक:जैवातृक,आयुष्मत्

3।1।6।2।2

स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे। जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मत्¦ त्रि॰ आयर्विद्यतेऽस्य मतुप्।

१ चिरजीविनि
“आयु-ष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने”
“आयुष्मन्तसुतं सूते यशोमेधासमन्वितम्” मनुः स्त्रियां ङीप्।

२ विष्कम्भावधिके तृतीये योगे पु॰।
“विष्कम्भःप्रीतिरायु-ष्मान्” ज्यो॰ ति॰। आयुरिति शब्दोऽस्त्यस्य मतुप्।

३ आ-युःशब्दयुक्ते मन्त्रभेदे
“आयुप्मानिति शान्त्यर्थं जप्त्वा-चैव समाहितः” छ॰ प॰। तच्च आयुष्यसूक्तशब्देदृश्यम्। भवदादिषु पाठात् तस्मिन् परे प्रथमार्थेऽपि तसि-लादि। ततआयुष्मान् तत्रायुष्मान्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मत्¦ mfn. (-ष्मान्-ष्मती-ष्मत्)
1. Alive, living.
2. Long lived. m. (-ष्मान्) One of the twenty-seven Yogas or divisions of the ecliptic. E. आयुस् age, and मतुप् possessive aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मत् [āyuṣmat], a. [आयुस् मतुप्]

Alive, living.

Longlived; आयुष्मन्तं सुतं सूते Ms.3.263. (Generally used in dramas by elderly persons in addressing a nobly-born person; e. g. a charioteer addresses a prince as आयुष्मन्. A Brāhmaṇa is also so addressed in saluting; cf. Ms.2. 125; आयुष्मान् भव सौम्येति वाच्यो विप्रो$भिवादने).

Lasting; गायन्ति पृथगायुष्मन्निदं नो वक्तुमर्हसि Bhāg.11.22.3.

Old.m.

The third of the 27 Yogas or divisions of the ecliptic.

The Yoga star (कृत्तिका; the third lunar mansion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मत्/ आयुष्--मत् mfn. possessed of vital power , healthy , long-lived

आयुष्मत्/ आयुष्--मत् mfn. alive , living AV. VS. MBh. R. S3ak. etc.

आयुष्मत्/ आयुष्--मत् mfn. lasting AV. vi , 98 , 2

आयुष्मत्/ आयुष्--मत् mfn. old , aged A1s3vGr2.

आयुष्मत्/ आयुष्--मत् m. ( आन्)" life-possessing " , often applied as a kind of honorific title (especially to royal personages and Buddhist monks)

आयुष्मत्/ आयुष्--मत् m. the third of the twenty-seven योगs or divisions of the ecliptic

आयुष्मत्/ आयुष्--मत् m. the योगstar in the third lunar mansion

आयुष्मत्/ आयुष्--मत् m. N. of a son of उत्तानपाद

आयुष्मत्/ आयुष्--मत् m. of संह्रादVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the father of ऋषभ-Hari by Ambu- धारा. भा. VIII. १३. २०.
(II)--a son of उत्तानपाद. Br. II. ३६. ८९. [page१-170+ २८]
(III)--a son of प्रःलाद. M. 6. 9; Vi. I. २१. 1.
"https://sa.wiktionary.org/w/index.php?title=आयुष्मत्&oldid=491152" इत्यस्माद् प्रतिप्राप्तम्