सामग्री पर जाएँ

आयुष्मान्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मान्, [त्] त्रि, (आयुस् + मतुप् ।) चिरजीवी । दीर्घायुः । तत्पर्य्यायः । जैवातृकः २ । इत्यमरः ॥ (यथा मनुः, २ । १२५, ३ । २६३ । “आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने” । “आयुष्मन्तं सुतं सूते यशोमेधासमन्वितं” इतिच ॥)

आयुष्मान्, पुं, विस्कुम्भादिसप्तविंशतियोगान्तर्गत- तृतीययोगः । तत्र जातफलं । “यस्यायुष्मान् जन्म- काले धनुष्मान् याने यानं तस्य देशेषु कार्य्यं । कुर्य्यान्न्यूनं क्रीडनं पुष्पवाट्यां दासैर्व्वासैरन्वितो गर्व्वितश्च” ॥ इति दीपिका ॥ (“आयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मवानपि” इति सुश्रुतः ॥)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀYUṢMĀN : Kaśyapa, son of Marīci, got two sons, Hiraṇyākṣa and Hiraṇyakaśipu and a daughter Siṁhikā, of his wife Diti. Siṁhikā became the wife of Vipracitti. Of her were born the celebrated asuras, Saiṁhikeyas, of which Rāhu was one. Hiraṇyakaśipu had four brave sons, Anuvrāta, Vrāta, Prahlāda and Saṁhrāda. Of these Vrāta got a son Vrata, Saṁhrāda got Āyuṣmān, Śibi, and Bāṣkala and Prahlāda got a son, Virocana. Mahābali was the son of Virocana. (Chapter 19, Agni Purāṇa).


_______________________________
*8th word in left half of page 96 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आयुष्मान्&oldid=491153" इत्यस्माद् प्रतिप्राप्तम्