आयुष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्यम्, त्रि, (आयुष् + यत् ।) पथ्यं । इति राज- निर्घण्टः ॥ आयुर्हितकारकं ॥ (मनुः । ४ । १०६ । “धन्यं यशस्यमायुष्यं स्वर्ग्यं चातिथिपूजनं” । तत्रैव २ । ५१ । “आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखम्” । “आयुष्यं भोजनं जीर्णे वेगानाञ्चाविधारणं । ब्रह्मचर्य्यमहिंसा च साहसानाञ्च वर्ज्जनं” ॥ इति सुश्रुतः ॥ “आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी” । इति हारीतः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्य¦ त्रि॰ आयुः प्रयोजनमस्य
“स्वर्गादिभ्यो यत्” पा॰ भा॰यत्। आयुः साधने आयुर्वृद्धिशब्दोक्ते रसरसायन-द्रव्यकर्म्मादौ।
“आयुष्यं प्राङ्मुखोभुङ्क्ते ऋतंभुङ्क्ते ह्युदङ्-मुखः”
“इदं यशस्यमायुष्यमिदं नि श्रेयसं परम्”
“धन्यंयशस्यमायुष्यं स्वर्ग्यञ्चातिथिपूजनम्” इति च मनुः
“आयुष्योहवा अस्यैष आत्मनिष्क्रयणो भवति
“शत॰ ब्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्य¦ mfn. (-ष्यः-ष्या-ष्यं) Vital, preservative of life, for the sake of life, relating or belonging to it. E. आयुस् and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्य [āyuṣya], a. [आयुः प्रयोजनमस्य, यत्] Promoting long life, vital, preservative of life; इदं यशस्यमायुष्यमिदं निःश्रेयसं परम् Ms.1.16,3.16,4.13; M.4.4 v. l.; Dk.158.

ष्यम् Vital power, abundance of life or vigour.

N. of a ceremony performed after the birth of a child.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्य mfn. giving long life , vital , preservative of life , for the sake of life , relating or belonging to it S3Br. Mn. MBh. R.

आयुष्य n. vital power , abundance of life , longevity AV. VS. S3Br. Mn. Pan5cat. etc.

आयुष्य n. a medicament L.

आयुष्य n. " vivifying " , N. of a ceremony performed after a child's birth Pa1rGr2.

"https://sa.wiktionary.org/w/index.php?title=आयुष्य&oldid=491154" इत्यस्माद् प्रतिप्राप्तम्