आयोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोगः, पुं, (आङ् + युज् + घञ् ।) गन्धमाल्यो- पहारः । व्यापारः । रोधः । इति हेमचन्द्रः ॥ (यथा रामायणे, -- “सरलैः कर्णिकारैश्च किंशुकैश्च सुपुष्पितैः । स देशो भ्रमरायोगः प्रदीप्त इव लक्ष्यते” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोग¦ पु॰ आ + युज--घञ्। गन्धमाल्योपहारे,

२ व्यापारे

३ रोधे

४ सम्यक्सम्बन्धे च
“शरलैः कर्ण्णिकारैश्च किंशुकैश्चसुपुष्पितैः। स देशोभ्रमरायोगःप्रदीप्त इव लक्ष्यते” रामा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोग¦ m. (-गः)
1. Presenting or offering flowers, perfumes, &c.
2. Action, the performance of an act.
3. A shore or bank. E. आङ् before युज् to join, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोगः [āyōgḥ], 1 Appointment, entrusting one with something.

Action, performance of an act.

Offering flowers, perfumes &c.

A shore or bank; a quay to which boats are attached.

Connection, union; सशो भ्रमरायोगः प्रदीप इव लक्ष्यते Rām.

Obstruction (रोध).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोग/ आ-योग m. a yoke or team of draft animals S3a1n3khS3r. Ka1t2h.

आयोग/ आ-योग m. appointment , action , the performance of an action L.

आयोग/ आ-योग m. ornament , decoration R. Hariv.

आयोग/ आ-योग m. swarm R. v , 17 , 5

आयोग/ आ-योग m. presenting or offering flowers , perfumes etc. L.

आयोग/ आ-योग m. a shore or bank

आयोग/ आ-योग m. a quay to which boats are attached L.

आयोग/ आ-योग See. under 1. आ-युज्.

"https://sa.wiktionary.org/w/index.php?title=आयोग&oldid=491156" इत्यस्माद् प्रतिप्राप्तम्