आयोजित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोजित¦ त्रि॰ आ + युज--णिच्--क्त।

१ कृताहरणे

२ सम्यक्सम्पादिते च
“कुसुमायोजितकार्मुकं मधुः” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोजित¦ mfn. (-तः-ता-तं) Collected together. E. आङ् before युज् to join, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयोजित/ आ-योजित mfn. collected together , brought into connexion Kum.

"https://sa.wiktionary.org/w/index.php?title=आयोजित&oldid=491159" इत्यस्माद् प्रतिप्राप्तम्