आर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरम्, क्ली, (आङ् + ऋ + भावे घञ् ।) मुण्डायसं । मुण्डलोहं । इति राजनिर्घण्टः ॥ पित्तलं । इत्य- मरटीका ॥ कोणः । प्रान्तभागः । इत्यानन्दलह- रीटीका ॥ (चक्राङ्गकाष्ठभेदः । यथा महाभारते, “आरान्तरेनावपतत् संक्षिप्याङ्गं क्षणेन ह” । “यस्त्रिषष्टिशतारण्यं वेदार्थं स परः कविः” ॥)

आरः, पुं, (आङ् + ऋ + कर्त्तरि संज्ञायां घञ् ।) मङ्गलग्रहः । शनिः । पित्तलं । इति हेमचन्द्रः ॥ वृक्षभेदः । तत्पर्य्यायः । मधुराम्लफलः २ । इति रत्नमाला ॥ रेफल इति ख्यातः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर¦ पु॰ आ + ऋ--कर्त्तरि संज्ञायां घञ्।

१ मङ्गलग्रहे,

२ शनिग्रहे,
“आरे खस्थे चतुष्पाद्भ्योभयम्” नील॰ ता॰ तत्रमङ्गलस्य वक्रगत्वात् शनेश्च स्वभावेन मन्दगतित्वात् तथात्वम्कुजस्य त्रिकोणाकारत्वादपि तथात्वम्

३ मधुराम्लफले वृक्ष-भेदे च।

४ प्रान्तभागे

६ मुण्डलोहे

७ पित्तले च न॰। अरा इव स्वार्थे वा अण्।

८ कीणे। कोणस्य चक्राकार-सदृशाकारवत्त्वात् तथात्वम्। द्वादशारचक्रं षोडशार-चक्रम्।
“विन्दुत्रिकोणवसुकोणदशारयुग्मम्--श्रोचक्रमेत-दुदितं वरदेवतायाः” तन्त्रम्।
“आरान्तरेणावपतत् संक्षि-प्याङ्गं क्षणेन ह” इति भा॰ आ॰

३३ अ॰। भावे घञ्।

९ गमने पु॰। आ + ऋ--कर्म्मणि घञ्।

१० दूरे चदूरस्य च बहुयत्नेन प्राप्यत्वात् तथात्वम्।
“इषुविस्त-वारेऽस्मन्निधेहि” यजु॰

१६ ,

१२ ,
“आरे दूरे” वेददी॰।
“आरेबाधस्व दुच्छुनाम्” य॰

१९ ,

३८ ,

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर¦ m. (-रः)
1. The planet MARS.
2. The planet SATURN. n. (-रं)
1. An angle, a corner.
2. End, extremity.
3. Brass.
4. Oxide of iron. f. (-रा)
1. A shoe-maker's awl or knife.
2. A probe. E. ऋ to go, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर [āra] रा [rā] वः [vḥ], (रा) वः [आ-रु-अप् पक्षे घञ्]

A cry, howling; वानराश्चक्रुरारवम् Rām.

Sound; दधति दधनि धीरानारवान् वारिणीव Śi.11.8,12.18, नारावं व्यतनुत मेखलाकलापः 8.45. Humming; प्रतिमिलिन्दमारावाः Viś. Guṇā.167.

N. of a people. -Comp. -डिण्डिमः A kind of drum; चण्डि रसितरशनारवडिण़्डिममभिसर सरसमल़ज्वम् Gīt.11.6.

आरः [ārḥ] रम् [ram], रम् [आ-ऋ-घञ्]

Brass; ताम्रारकोष्ठां परिखादुरा- सदाम् Bhāg.1.41.2.

Oxide of iron.

An angle, corner.

N. of a tree (मधुराम्रफल).

रः The planet Mars.

The planet Saturn.

Going.

Distance.

nearness, as in आरात् q. v.

Extremity (प्रान्तभाग).-रा (आ-ऋ-अच्)

A shoemaker's awl. ˚मुखम् An arrow-head shaped like an awl; आरामुखेन चर्मच्छेदनम् । Dhanur.66.

A knife, probe, instrument of iron.

A spoke; cf. अर.

A goad, or whip; उद्यम्याराम- ग्रकायोत्थितस्य Śi.18.7.

Comp. अग्र the point of an awl; आराग्रमात्रो ह्यवरो$पि दृष्टः Śvet.5.8.

the iron thong at the end of a whip. -आवलिः N. of a chain of mountains, a part of the Vindhya. -कूटः, -टम् brass; उत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः U.5.14. किमारकूटाभरणेन श्रियः N.

आरम् [āram], 1 P.

To delight in, take pleasure in, sport; आरमन्तं परं स्मरे Bk.8.52,3.38.

To cease, stop (to speak); leave off; अन्तर्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यतामिति Mb. 1.14.11; विरामो$स्त्विति चारमेत् Ms.2.73.

To rest, take rest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर n. brass BhP. x , 41 , 20

आर n. iron L.

आर n. a sting Comm. on TS.

आर n. an angle

आर n. a corner

आर m. cavity Su1ryas.

आर m. N. of a tree L.

आर m. N. of a lake KaushUp.

आर m. the planet Mars , ?

आर m. the planet Saturn L.

आर m. a bore

आर m. a probe RV. Sus3r. etc.

आर m. an aquatic bird.

आर n. v.l. for अरSee. , a spoke MBh. i , 1498 ( ed. Bomb. i , 33 , 4 reads अर).

"https://sa.wiktionary.org/w/index.php?title=आर&oldid=491161" इत्यस्माद् प्रतिप्राप्तम्