सामग्री पर जाएँ

आरक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरक्त¦ पु॰ ईषत् रक्तः प्रा॰ स॰।

१ ईषद्रक्तवर्ण्णे

२ तद्वति

३ सम्यगनुरक्ते च त्रि॰। भावे क्त।

४ अनुरागे न॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरक्त/ आ-रक्त mfn. reddish Sus3r. Vikr.

आरक्त/ आ-रक्त n. red sandal-wood L.

"https://sa.wiktionary.org/w/index.php?title=आरक्त&oldid=491162" इत्यस्माद् प्रतिप्राप्तम्