आरक्षक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरक्षक¦ mfn. (-कः-का-कं) Who or what guards or protects. m. (-कः)
1. A watchman, a patrole.
2. A village or police magistrate. E. आङ् be- fore रक्ष् to preserve, वुन् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरक्षक/ आ-रक्षक mfn. who or what guards or protects

आरक्षक/ आ-रक्षक m. a watchman , patrol

आरक्षक/ आ-रक्षक m. a village or police magistrate Pan5cat. Das3. etc.

"https://sa.wiktionary.org/w/index.php?title=आरक्षक&oldid=491164" इत्यस्माद् प्रतिप्राप्तम्