आरङ्गर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरङ्गरः [āraṅgarḥ], A bee. आरङ्गरेव मध्वेरयेथे Rv.1.16.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरङ्गर m. ( रञ्ज्? [Gmn]) , a bee RV. x , 106 , 10.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āraṅgara is one of the names of the bee found in the Rigveda.[१] Other names are Sarah and Bhṛṅgā.

  1. x. 106, 10. Cf. Zimmer, Altindisches Leben, 97.
"https://sa.wiktionary.org/w/index.php?title=आरङ्गर&oldid=472948" इत्यस्माद् प्रतिप्राप्तम्