आरण्यक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरण्यक¦ त्रि॰ अरण्ये भवः मनुष्यादिः वुञ्।

१ अरण्यभवेपथि अध्ययने न्याये विहारे मनुष्ये हस्तिनि च एवार्थेवुञःसाषुत्वं तद्भिन्ने न वुञ् किन्तु ण एव। आरण्यः पशुःगोमये तु वा आरण्यकः पक्षे णः। तत्र मनुष्ये
“आरण्य-कोपात्तफलप्रसूतिः” रघुः। अध्ययने ऐतरेयारण्यकम्तैत्तिरीयारण्यकं वृहदारण्यकम्
“अरण्येऽध्ययनादेव-आरण्यकमुदाहृत” मित्युक्तेरारण्यकत्वमेषाम्। तानि चतत्तद्वेदभागभेदाः।
“आरण्यकमधीत्य च” मनुः।
“आरण्यकञ्च वेदेभ्यश्चौषधिभ्योऽमृतं यथा” भा॰

१ अ॰।
“शास्त्रे चारण्यके गुरुः” भा॰ उद्यो॰

१७

४ अ॰।
“अनुस्मृत्य तु शास्त्राणि कवयः समवस्थिताः। अपीहस्यादपीह स्यात् सारसारदिदृक्षया। वेदवादानतिक्रम्य[Page0795-a+ 38] शास्त्राण्यारण्यकानि च। विपाट्य कदलीस्तम्भं सारंददृशिरे न ते” इति भा॰ शा॰

१८ अ॰।

४ अरण्यगेयेसामभेदे च। स्वार्थे कन्। उक्तार्थे भारतान्त्रर्गते

५ वन-पर्व्वणि
“एतदारण्यकं पर्व्व भा॰ आ॰ प॰

१ अ॰। आर-ण्यककाण्डम्। रामायणान्तर्गते

६ काण्डभेदे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरण्यक¦ mfn. (-कः-का-कं) Forest, wild, forest-born or produced. m. (-कः) A forester, an inhabitant of the woods. E. आरण्य and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरण्यक [āraṇyaka], a. [अरण्ये भवः वुञ्] Relating to or produced in a forest, wild, forest-born (usually with the words अध्याय, मनुष्य, न्याय, पथिन्, विहार, and हस्तिन् P.IV.2.129 Vārt.) -कः A forester, an inhabitant of the woods; तपः ष़ड्भागमक्षय्यं ददत्यारण्यका हि नः Ś.2.14; द्वावप्यत्रारण्यकौ Ś.5. आरण्यकोपात्तफलप्रसूतिः R.5.15. -कम् An Āraṇyaka; it is one of a class of religious and philosophical writings (connected with the Brāhmaṇas) which are either composed in forests, or must be studied there; e. g. ऐतरेयारण्यकम्; बृहदारण्यकम् and तैत्तिरीया- रण्यकम्; अरण्ये$नूच्यमानत्वात् आरण्यकम्, Bṛi. Ar. Up.; (अरण्ये$- ध्ययनादेव आरण्यकमुदाहृतम्); वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च Mb.12.19.17. -Comp. -काण्डम् the title of the third book of the Rāmāyaṇa. -गानम् = अरण्यगानम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरण्यक mfn. forest , wild , forest-born , produced in a forest , relating to a forest or a forest animal , (the आरण्यकम् पर्वof the महा-भारतis either the whole third book or only the first section of it)

आरण्यक m. a forester , an inhabitant of the woods MBh. Ragh. etc.

आरण्यक n. N. of a class of religious and philosophical writings closely connected with the ब्राह्मणs and called आरण्यकs because either composed in forests or studied there , (the उपनिषद्s are considered to be attached to them.)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āraṇyaka^1 : nt.: Name of the 29th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa 1. 2. 42, 33, 70.

Referred to as ‘where the citizens followed Yudhiṣṭhira (when he started to go to the forest)’ while narrating the contents of the Āraṇyakaparvan 1. 2. 105; it comprises adhyāyas 3. 1-11.


_______________________________
*2nd word in left half of page p171_mci (+offset) in original book.

Āraṇyaka^2 : nt.: Name of the third parvan among the eighteen major parvans of the Bhārata 1. 2. 105, 128.

Described as large (mahat) 1. 2. 105; according to the Parvasaṁgrahaparvan it contains 269 adhyāyas and 11664 ślokas as counted by the great sage (Vyāsa) (saṁkhyāte paramarṣiṇā) 1. 2. 128-129; its contents are summarized in 1. 2. 105-127; Arjuna, when he vowed to kill Jayadratha and then received the Pāśupata astra from Śiva, remembered the boon he had received from him and the sight he had obtained in the Āraṇyaka (i. e. in the Āraṇyakaparvan or during the stay in the forest ?) (tataḥ prītaṁ bhavaṁ jñātvā smṛtimān arjunas tadā/varam āraṇyake dattaṁ darśanaṁ śaṅkarasya ca) 7. 57. 78.


_______________________________
*3rd word in left half of page p171_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āraṇyaka^1 : nt.: Name of the 29th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa 1. 2. 42, 33, 70.

Referred to as ‘where the citizens followed Yudhiṣṭhira (when he started to go to the forest)’ while narrating the contents of the Āraṇyakaparvan 1. 2. 105; it comprises adhyāyas 3. 1-11.


_______________________________
*2nd word in left half of page p171_mci (+offset) in original book.

Āraṇyaka^2 : nt.: Name of the third parvan among the eighteen major parvans of the Bhārata 1. 2. 105, 128.

Described as large (mahat) 1. 2. 105; according to the Parvasaṁgrahaparvan it contains 269 adhyāyas and 11664 ślokas as counted by the great sage (Vyāsa) (saṁkhyāte paramarṣiṇā) 1. 2. 128-129; its contents are summarized in 1. 2. 105-127; Arjuna, when he vowed to kill Jayadratha and then received the Pāśupata astra from Śiva, remembered the boon he had received from him and the sight he had obtained in the Āraṇyaka (i. e. in the Āraṇyakaparvan or during the stay in the forest ?) (tataḥ prītaṁ bhavaṁ jñātvā smṛtimān arjunas tadā/varam āraṇyake dattaṁ darśanaṁ śaṅkarasya ca) 7. 57. 78.


_______________________________
*3rd word in left half of page p171_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आरण्यक&oldid=491173" इत्यस्माद् प्रतिप्राप्तम्