आरण्यराशि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरण्यराशिः, पुं, (अरण्ये भवः आरण्यः अत्र सिंह एव स एव राशिः ।) सिंहराशिः । मकरप्रथ- मार्द्धः । मीनमेषवृषराशयः । इति दीपिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरण्यराशि¦ पु॰ नि॰ कर्म्म॰। आरण्यशब्दोक्ते

१ सिहे

२ मक-रादिमार्घे दिवसे

३ मेषे

४ वृषे च राशौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरण्यराशि¦ m. (-शिः) The sign LEO. E. आरण्य a forest beast, and राशि a sign.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरण्यराशि/ आरण्य--राशि m. (in the Zodiac) the sign Leo

आरण्यराशि/ आरण्य--राशि m. Aries and Taurus

आरण्यराशि/ आरण्य--राशि m. the former half of Capricorn L.

"https://sa.wiktionary.org/w/index.php?title=आरण्यराशि&oldid=217953" इत्यस्माद् प्रतिप्राप्तम्