आरति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरतिः, स्त्री, (आङ् + रम् + क्तिन् ।) विरतिः । नि- वृत्तिः । इत्यमरः ॥ (उपरमः, नीराजनम् ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरति स्त्री।

उपरमणम्

समानार्थक:आरति,अवरति,विरति,उपराम

3।2।37।2।1

निगारोद्गारविक्षावोद्ग्राहास्तु गरणादिषु। आरत्यवरतिविरतय उपरामेऽथ स्त्रियां तु निष्ठेवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरति¦ स्त्रो आ + रम--क्तिन्।

१ उपरमे,

२ निवृत्तौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरति¦ f. (-तिः)
1. Stopping, ceasing.
2. Waving lights before an image. E. आङ् before रम् to play, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरतिः [āratiḥ], f.

Cessation, stopping.

Waving lights before an image (Mar. आरती).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरति/ आ-रति f. stopping , ceasing L.

"https://sa.wiktionary.org/w/index.php?title=आरति&oldid=491175" इत्यस्माद् प्रतिप्राप्तम्