आरभ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरभ्य¦ अव्य॰ आ + रभ--ल्यप्।

१ उपक्रम्येत्यर्थे
“आरभ्यतस्यां दशमीञ्च यावत् प्रपूजयेत् पर्व्वतराजपुत्रीम्” दुर्गो॰ त॰ पु॰ अनारभ्याधीतत्वात्” मीमांसा। कर्मणिक्यप्।

२ आरम्भणार्हे आरम्भणीये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरभ्य¦ ind. Having begun, beginning from. E. आङ् before रभि to com- mence, ल्यप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरभ्य [ārabhya], ind. Having begun, beginning with, ever since, since, with a prepositional force (with abl.); मालत्याः प्रथमावलोकदिवसादारभ्य Māl.6.3; Ś.3; K.12,134, 196; sometimes with acc. also; प्रतिपद्दिनमारभ्य Bhāg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरभ्य/ आ-रभ्य mfn. ifc. = आ-रब्धव्यSee.

आरभ्य/ आ-रभ्य ind.p. having begun

आरभ्य/ आ-रभ्य beginning with.

"https://sa.wiktionary.org/w/index.php?title=आरभ्य&oldid=218027" इत्यस्माद् प्रतिप्राप्तम्