आरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरम्, क्ली, (आङ् + ऋ + भावे घञ् ।) मुण्डायसं । मुण्डलोहं । इति राजनिर्घण्टः ॥ पित्तलं । इत्य- मरटीका ॥ कोणः । प्रान्तभागः । इत्यानन्दलह- रीटीका ॥ (चक्राङ्गकाष्ठभेदः । यथा महाभारते, “आरान्तरेनावपतत् संक्षिप्याङ्गं क्षणेन ह” । “यस्त्रिषष्टिशतारण्यं वेदार्थं स परः कविः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरम् [āram], 1 P.

To delight in, take pleasure in, sport; आरमन्तं परं स्मरे Bk.8.52,3.38.

To cease, stop (to speak); leave off; अन्तर्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यतामिति Mb. 1.14.11; विरामो$स्त्विति चारमेत् Ms.2.73.

To rest, take rest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरम्/ आ- P. -रमति( Pa1n2. 1-3 , 83 ) , to pause , stop; to leave off AitBr. A1s3vS3r. Mn. MBh. Katha1s. etc. ; to delight in; to enjoy one's self , take pleasure Mn. Das3. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=आरम्&oldid=218039" इत्यस्माद् प्रतिप्राप्तम्