आरम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरम्भः, पुं, (आङ् + रभि + घञ् ।) प्रथमकृतिः । तत्पर्य्यायः । प्रक्रमः १ उपक्रमः २ अभ्यादानं ३ उदॄतः ४ आरम्भः ५ । इत्यमरः ॥ अभ्यादानादि- त्रयमारम्भमात्रे । प्रक्रमादिपञ्च आरम्भमात्रे इत्येके ॥ केचित्तु प्रक्रमादिद्वयं प्रथमारम्भे ॥ अभ्यादानादित्रयं आरम्भमात्रे । इति बहुभिरुक्त- मपि न साधु यतः प्रथमकृतिरेव आरम्भः तत्पूर्ब्ब- द्वयं आरम्भे शेषत्रयं आरब्धे इत्याहुः । इति मरतः ॥ त्वरा । उद्यमः । बधः । दर्पः । इति मेदिनी ॥ प्रन्तावना । इति त्रिकाण्डशेषः ॥ आद्यकृतिः । यथा, -- “मीनादिस्थो रविर्येषामारम्भप्रथमक्षणे । भबेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः” ॥ आरम्भप्रथमक्षणे आद्यकृत्याद्यसमये । इति मल- सामतत्त्वम् ॥ पारिभाषिकारम्भो यथा, -- “आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः । नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया” ॥ इति तिथ्यादितत्त्वम् ॥ (यथा मेघदूते । ३७ । -- “मृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छाम्” । साहित्यदर्पणे । प्रमथपरिच्छेदे । “ग्रन्थारम्भे निर्विघ्नेन प्रारिप्सितपरिसमाप्ति- कामः” । रघुवंशे । १ । १५ । “आगमैः सदृशारम्भ आरम्भसदृशोदयः” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरम्भ पुं।

आरम्भः

समानार्थक:प्रक्रम,उपक्रम,अभ्यादान,उद्धात,आरम्भ,क्रिया,अथो,अथ

3।2।26।2।3

प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः। स्यादभ्यादानमुद्धात आरम्भः सम्भ्रमस्त्वरा॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरम्भ¦ पु॰ आ + रभ घञ् मुम्।

१ उद्यमे

२ त्वरायां स्वार्थं परार्थंवा

३ गृहादिसम्पादनव्यापारे

४ उपक्रमे प्रथमकृतौ

५ प्र-स्तावने

६ बधे

७ दर्पे च।
“अनारम्भेऽपि प्ररगृहसुखीसर्पवत्” सा॰ सू॰
“आरम्भे कर्मणां विप्र! पुण्डरीकंस्मरेद्धरिम्” स्मृतिः
“न कर्मणामनारम्भात् नैष्कर्म्यं पुरु-षोऽश्नुते” गीता
“मीनादिस्थोरविर्येषामारम्भः प्रथमक्षणे। इति म॰ त॰ व्यासः
“अयथाबलमारम्भः” माघः।
“आगमैः सदृशारम्भा आरम्भसदृशोदयः” इतिरघुः क्रियाकूटात्मकपाकादिक्रियाणां प्राथमिक-व्यापारोपक्रमआरम्भः। श्रौतस्मार्त्तकर्म्मविशेषे अङ्ग-विशेषारम्भेऽपि प्रकृतकर्म्मारम्भस्तेन आरब्धत्वान्न सूत-कादेः प्रतिबन्धकत्वम्। यथा
“आरम्भोवरणं यज्ञेसंकल्पोव्रतजप्ययोः। नान्दीश्राद्धं विवाहादौ श्राद्धे पाक-परिष्क्रिया। तथा निमन्त्रणं श्राद्धे आरम्भः स्यादितिश्रुतिः आरब्धे सूतकं नस्यादिति” ति॰ त॰ विष्णुः। द्रव्याणांद्रव्यान्तरेण गुणानां गुणान्तरेणोत्पादते वैशेषिकोक्ते

८ व्यापारे
“द्रव्यारम्भश्चतुर्षु स्यात्” भाषा॰ कर्मणि घञ्।

९ आरभ्यमाणे
“फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तनाइव” रघुः।
“चित्रार्पितारम्भैवावतस्थे” कुमा॰। [Page0797-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरम्भ¦ m. (-म्भः)
1. A beginning, a thing begun.
2. Haste, speed.
3. Effort, exertion.
4. Pride.
5. Killing, slaughter.
6. An introduction, a prologue, &c. E. आङ् before रभि to commence, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरम्भः [ārambhḥ], [आ-रभ्-घञ् मुम्]

Beginning, commencement; ˚उपायः plan of commencement; नृत्तारम्भे हर पशुपते- रार्द्रनागाजिनेच्छाम् Me.38.

An introduction.

(a) An act, undertaking, deed, work; आगमैः सदृशारम्भः R.1.15; Ku.7.71; V.3; Bh.2.69; R.7.31; Bg.12.16. cf. also आरम्भस्य शब्दपूर्वत्वात् । MS.11.1.1 (शबर writes आरम्भो व्यापारः क्रियेत्यनर्थान्तरम् ।). (b) Preparation; U.4. (c) A thing begun; U.4.

Haste, speed, velocity; चण्डारम्भः समीरः Ve.2.19.

Effort, exertion; Bg.14.12.

Scene, action; चित्रार्पितारम्भ इवावतस्थे R.2.31.

Pride.

Killing, slaughter.

The first act that is done.

The first movement or activity on the part of man; आरम्भो हि प्रथमः पदार्थः स्यात् । प्रथमं वा पुरुषस्य प्रवर्तनम् । (= प्रथमप्रवर्तन- मारम्भः औदासीन्याद् व्यावृत्तिः पुरुषस्य व्यापृतता) ŚB. on MS. 1.14. -Comp. -भाव्यत्वम् The fact of being produced through activity; कर्मणि आरम्भभाव्यत्वात् कृषिवत् प्रत्यारम्भं फलानि स्युः । MS.11.1.2. -रुचि a. Enjoying new undertakings. आरम्भरुचिता$धैर्यमसत्कार्यपरिग्रहः । Ms.12.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरम्भ/ आ-रम्भ m. undertaking , beginning Mn. Pan5cat. Megh. etc.

आरम्भ/ आ-रम्भ m. a thing begun

आरम्भ/ आ-रम्भ m. beginning , origin , commencement S3Br. Ka1tyS3r. Megh. etc.

आरम्भ/ आ-रम्भ m. (in dram. ) the commencement of the action which awakens an interest in the progress of the principal plot Sa1h. 324 and 325

आरम्भ/ आ-रम्भ m. haste , speed

आरम्भ/ आ-रम्भ m. effort , exertion

आरम्भ/ आ-रम्भ m. pride

आरम्भ/ आ-रम्भ m. killing , slaughter (erroneous for आलम्भSee. Zachariae , Beitrge , p.20 , l. 9) L.

"https://sa.wiktionary.org/w/index.php?title=आरम्भ&oldid=491182" इत्यस्माद् प्रतिप्राप्तम्