आरात्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्, व्य, (आ राति । रा दाने बाहुलकादाति- प्रत्ययः ।) दूरं । निकटः । इत्यमरः ॥ (यथा, उत्तरचरिते । “मेघमालेव यश्चायमारादपि विभाव्यते” । इति “तमर्च्यमारादभिवर्त्तमानम्” । इति रघौ २ । १० ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात् अव्य।

दूरम्

समानार्थक:दूर,विप्रकृष्टक,पर,आरात्

3।3।243।2।2

स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे। सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

आरात् अव्य।

समीपः

समानार्थक:समीप,निकट,आसन्न,सन्निकृष्ट,सनीड,सदेश,अभ्याश,सविध,समर्याद,सवेश,उपकण्ठ,अन्तिक,अभ्यर्ण,अभ्यग्र,अभितस्,अव्यय,उपह्वर,आरात्,अमा,समया,निकषा

3।3।243।2।2

स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे। सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्¦ अव्य॰ आ + रा षा॰ आति।

१ दूरे,

२ समीपे च। आ-दातुं दयितसिवावगाढमारात्” माघः।
“तमर्च्यमाराद-भिवर्त्तमानम्” रघुः
“विचित्रमुच्चैः प्लवमानमारात्” भट्टिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्¦ ind.
1. Near.
2. Distant, far from. E. आङ् before रा to get, आत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात् [ārāt], ind. [आ-रा-बा˚ आति Tv.; abl. of आर q. v.]

Near, in the vicinity of; (with abl. or by itself); तमर्च्यमारादभिवर्तमानम् R.2.1;5.3.

Far from; with acc. also in both these senses; Śi.3.31,8.29, कथंचिदारा- दपथेन निन्यिरे 12.28; to a distant place, distant.

Far, from a distance; मेघमालेव यश्यायमारादिव विभाव्यते U.2.24.

Directly, immediately. -Comp. -उपकारक (fem. उपकारिका), (An अङ्ग) that subserves the purpose of the principal act only indirectly; द्विविधान्यङ्गानि आरादु- पकारकाणि सामवायिकानि च । आरादुपकारकेभ्यः सामवायिकानि गरी- यांसि । ŚB. on MS.1.4.38; Also ŚB. on MS.1.1.23.-उपकारिणी See आरादुपकारक. आरादुपकारिणी तु सा । ŚB. on MS.8.1.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात् See. ss.vv.

आरात् ind. ( abl. of an ideal base आरfr. आ-ऋ; See. आरे)from a distant place

आरात् ind. distant

आरात् ind. to a distant place

आरात् ind. far from (with abl. ) RV. AV. A1p. MBh. Katha1s.

आरात् ind. near Gaut. Ragh.

आरात् ind. directly , immediately Prab. Katha1s. S3ak.131a

आरात् m. ( त्)N. of a village L.

"https://sa.wiktionary.org/w/index.php?title=आरात्&oldid=491191" इत्यस्माद् प्रतिप्राप्तम्